Declension table of ?araṇyamudga

Deva

MasculineSingularDualPlural
Nominativearaṇyamudgaḥ araṇyamudgau araṇyamudgāḥ
Vocativearaṇyamudga araṇyamudgau araṇyamudgāḥ
Accusativearaṇyamudgam araṇyamudgau araṇyamudgān
Instrumentalaraṇyamudgena araṇyamudgābhyām araṇyamudgaiḥ araṇyamudgebhiḥ
Dativearaṇyamudgāya araṇyamudgābhyām araṇyamudgebhyaḥ
Ablativearaṇyamudgāt araṇyamudgābhyām araṇyamudgebhyaḥ
Genitivearaṇyamudgasya araṇyamudgayoḥ araṇyamudgānām
Locativearaṇyamudge araṇyamudgayoḥ araṇyamudgeṣu

Compound araṇyamudga -

Adverb -araṇyamudgam -araṇyamudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria