Declension table of ?araṇyakāka

Deva

MasculineSingularDualPlural
Nominativearaṇyakākaḥ araṇyakākau araṇyakākāḥ
Vocativearaṇyakāka araṇyakākau araṇyakākāḥ
Accusativearaṇyakākam araṇyakākau araṇyakākān
Instrumentalaraṇyakākena araṇyakākābhyām araṇyakākaiḥ araṇyakākebhiḥ
Dativearaṇyakākāya araṇyakākābhyām araṇyakākebhyaḥ
Ablativearaṇyakākāt araṇyakākābhyām araṇyakākebhyaḥ
Genitivearaṇyakākasya araṇyakākayoḥ araṇyakākānām
Locativearaṇyakāke araṇyakākayoḥ araṇyakākeṣu

Compound araṇyakāka -

Adverb -araṇyakākam -araṇyakākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria