Declension table of ?araṇyaka

Deva

NeuterSingularDualPlural
Nominativearaṇyakam araṇyake araṇyakāni
Vocativearaṇyaka araṇyake araṇyakāni
Accusativearaṇyakam araṇyake araṇyakāni
Instrumentalaraṇyakena araṇyakābhyām araṇyakaiḥ
Dativearaṇyakāya araṇyakābhyām araṇyakebhyaḥ
Ablativearaṇyakāt araṇyakābhyām araṇyakebhyaḥ
Genitivearaṇyakasya araṇyakayoḥ araṇyakānām
Locativearaṇyake araṇyakayoḥ araṇyakeṣu

Compound araṇyaka -

Adverb -araṇyakam -araṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria