Declension table of ?araṇyagholī

Deva

FeminineSingularDualPlural
Nominativearaṇyagholī araṇyagholyau araṇyagholyaḥ
Vocativearaṇyagholi araṇyagholyau araṇyagholyaḥ
Accusativearaṇyagholīm araṇyagholyau araṇyagholīḥ
Instrumentalaraṇyagholyā araṇyagholībhyām araṇyagholībhiḥ
Dativearaṇyagholyai araṇyagholībhyām araṇyagholībhyaḥ
Ablativearaṇyagholyāḥ araṇyagholībhyām araṇyagholībhyaḥ
Genitivearaṇyagholyāḥ araṇyagholyoḥ araṇyagholīnām
Locativearaṇyagholyām araṇyagholyoḥ araṇyagholīṣu

Compound araṇyagholi - araṇyagholī -

Adverb -araṇyagholi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria