Declension table of ?araṇyagatā

Deva

FeminineSingularDualPlural
Nominativearaṇyagatā araṇyagate araṇyagatāḥ
Vocativearaṇyagate araṇyagate araṇyagatāḥ
Accusativearaṇyagatām araṇyagate araṇyagatāḥ
Instrumentalaraṇyagatayā araṇyagatābhyām araṇyagatābhiḥ
Dativearaṇyagatāyai araṇyagatābhyām araṇyagatābhyaḥ
Ablativearaṇyagatāyāḥ araṇyagatābhyām araṇyagatābhyaḥ
Genitivearaṇyagatāyāḥ araṇyagatayoḥ araṇyagatānām
Locativearaṇyagatāyām araṇyagatayoḥ araṇyagatāsu

Adverb -araṇyagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria