Declension table of ?araṇyagata

Deva

NeuterSingularDualPlural
Nominativearaṇyagatam araṇyagate araṇyagatāni
Vocativearaṇyagata araṇyagate araṇyagatāni
Accusativearaṇyagatam araṇyagate araṇyagatāni
Instrumentalaraṇyagatena araṇyagatābhyām araṇyagataiḥ
Dativearaṇyagatāya araṇyagatābhyām araṇyagatebhyaḥ
Ablativearaṇyagatāt araṇyagatābhyām araṇyagatebhyaḥ
Genitivearaṇyagatasya araṇyagatayoḥ araṇyagatānām
Locativearaṇyagate araṇyagatayoḥ araṇyagateṣu

Compound araṇyagata -

Adverb -araṇyagatam -araṇyagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria