Declension table of ?araṇyadvādaśī

Deva

FeminineSingularDualPlural
Nominativearaṇyadvādaśī araṇyadvādaśyau araṇyadvādaśyaḥ
Vocativearaṇyadvādaśi araṇyadvādaśyau araṇyadvādaśyaḥ
Accusativearaṇyadvādaśīm araṇyadvādaśyau araṇyadvādaśīḥ
Instrumentalaraṇyadvādaśyā araṇyadvādaśībhyām araṇyadvādaśībhiḥ
Dativearaṇyadvādaśyai araṇyadvādaśībhyām araṇyadvādaśībhyaḥ
Ablativearaṇyadvādaśyāḥ araṇyadvādaśībhyām araṇyadvādaśībhyaḥ
Genitivearaṇyadvādaśyāḥ araṇyadvādaśyoḥ araṇyadvādaśīnām
Locativearaṇyadvādaśyām araṇyadvādaśyoḥ araṇyadvādaśīṣu

Compound araṇyadvādaśi - araṇyadvādaśī -

Adverb -araṇyadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria