Declension table of ?araṇyadhānya

Deva

NeuterSingularDualPlural
Nominativearaṇyadhānyam araṇyadhānye araṇyadhānyāni
Vocativearaṇyadhānya araṇyadhānye araṇyadhānyāni
Accusativearaṇyadhānyam araṇyadhānye araṇyadhānyāni
Instrumentalaraṇyadhānyena araṇyadhānyābhyām araṇyadhānyaiḥ
Dativearaṇyadhānyāya araṇyadhānyābhyām araṇyadhānyebhyaḥ
Ablativearaṇyadhānyāt araṇyadhānyābhyām araṇyadhānyebhyaḥ
Genitivearaṇyadhānyasya araṇyadhānyayoḥ araṇyadhānyānām
Locativearaṇyadhānye araṇyadhānyayoḥ araṇyadhānyeṣu

Compound araṇyadhānya -

Adverb -araṇyadhānyam -araṇyadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria