Declension table of ?araṇyacaṭaka

Deva

MasculineSingularDualPlural
Nominativearaṇyacaṭakaḥ araṇyacaṭakau araṇyacaṭakāḥ
Vocativearaṇyacaṭaka araṇyacaṭakau araṇyacaṭakāḥ
Accusativearaṇyacaṭakam araṇyacaṭakau araṇyacaṭakān
Instrumentalaraṇyacaṭakena araṇyacaṭakābhyām araṇyacaṭakaiḥ araṇyacaṭakebhiḥ
Dativearaṇyacaṭakāya araṇyacaṭakābhyām araṇyacaṭakebhyaḥ
Ablativearaṇyacaṭakāt araṇyacaṭakābhyām araṇyacaṭakebhyaḥ
Genitivearaṇyacaṭakasya araṇyacaṭakayoḥ araṇyacaṭakānām
Locativearaṇyacaṭake araṇyacaṭakayoḥ araṇyacaṭakeṣu

Compound araṇyacaṭaka -

Adverb -araṇyacaṭakam -araṇyacaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria