Declension table of ?araṇyabhava

Deva

NeuterSingularDualPlural
Nominativearaṇyabhavam araṇyabhave araṇyabhavāni
Vocativearaṇyabhava araṇyabhave araṇyabhavāni
Accusativearaṇyabhavam araṇyabhave araṇyabhavāni
Instrumentalaraṇyabhavena araṇyabhavābhyām araṇyabhavaiḥ
Dativearaṇyabhavāya araṇyabhavābhyām araṇyabhavebhyaḥ
Ablativearaṇyabhavāt araṇyabhavābhyām araṇyabhavebhyaḥ
Genitivearaṇyabhavasya araṇyabhavayoḥ araṇyabhavānām
Locativearaṇyabhave araṇyabhavayoḥ araṇyabhaveṣu

Compound araṇyabhava -

Adverb -araṇyabhavam -araṇyabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria