Declension table of ?araṇyabhava

Deva

MasculineSingularDualPlural
Nominativearaṇyabhavaḥ araṇyabhavau araṇyabhavāḥ
Vocativearaṇyabhava araṇyabhavau araṇyabhavāḥ
Accusativearaṇyabhavam araṇyabhavau araṇyabhavān
Instrumentalaraṇyabhavena araṇyabhavābhyām araṇyabhavaiḥ araṇyabhavebhiḥ
Dativearaṇyabhavāya araṇyabhavābhyām araṇyabhavebhyaḥ
Ablativearaṇyabhavāt araṇyabhavābhyām araṇyabhavebhyaḥ
Genitivearaṇyabhavasya araṇyabhavayoḥ araṇyabhavānām
Locativearaṇyabhave araṇyabhavayoḥ araṇyabhaveṣu

Compound araṇyabhava -

Adverb -araṇyabhavam -araṇyabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria