Declension table of ?araṇyabhāga

Deva

NeuterSingularDualPlural
Nominativearaṇyabhāgam araṇyabhāge araṇyabhāgāni
Vocativearaṇyabhāga araṇyabhāge araṇyabhāgāni
Accusativearaṇyabhāgam araṇyabhāge araṇyabhāgāni
Instrumentalaraṇyabhāgena araṇyabhāgābhyām araṇyabhāgaiḥ
Dativearaṇyabhāgāya araṇyabhāgābhyām araṇyabhāgebhyaḥ
Ablativearaṇyabhāgāt araṇyabhāgābhyām araṇyabhāgebhyaḥ
Genitivearaṇyabhāgasya araṇyabhāgayoḥ araṇyabhāgānām
Locativearaṇyabhāge araṇyabhāgayoḥ araṇyabhāgeṣu

Compound araṇyabhāga -

Adverb -araṇyabhāgam -araṇyabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria