Declension table of ?araṇyabhāga

Deva

MasculineSingularDualPlural
Nominativearaṇyabhāgaḥ araṇyabhāgau araṇyabhāgāḥ
Vocativearaṇyabhāga araṇyabhāgau araṇyabhāgāḥ
Accusativearaṇyabhāgam araṇyabhāgau araṇyabhāgān
Instrumentalaraṇyabhāgena araṇyabhāgābhyām araṇyabhāgaiḥ araṇyabhāgebhiḥ
Dativearaṇyabhāgāya araṇyabhāgābhyām araṇyabhāgebhyaḥ
Ablativearaṇyabhāgāt araṇyabhāgābhyām araṇyabhāgebhyaḥ
Genitivearaṇyabhāgasya araṇyabhāgayoḥ araṇyabhāgānām
Locativearaṇyabhāge araṇyabhāgayoḥ araṇyabhāgeṣu

Compound araṇyabhāga -

Adverb -araṇyabhāgam -araṇyabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria