Declension table of ?araṅghuṣa

Deva

MasculineSingularDualPlural
Nominativearaṅghuṣaḥ araṅghuṣau araṅghuṣāḥ
Vocativearaṅghuṣa araṅghuṣau araṅghuṣāḥ
Accusativearaṅghuṣam araṅghuṣau araṅghuṣān
Instrumentalaraṅghuṣeṇa araṅghuṣābhyām araṅghuṣaiḥ araṅghuṣebhiḥ
Dativearaṅghuṣāya araṅghuṣābhyām araṅghuṣebhyaḥ
Ablativearaṅghuṣāt araṅghuṣābhyām araṅghuṣebhyaḥ
Genitivearaṅghuṣasya araṅghuṣayoḥ araṅghuṣāṇām
Locativearaṅghuṣe araṅghuṣayoḥ araṅghuṣeṣu

Compound araṅghuṣa -

Adverb -araṅghuṣam -araṅghuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria