Declension table of ?araṅgara

Deva

MasculineSingularDualPlural
Nominativearaṅgaraḥ araṅgarau araṅgarāḥ
Vocativearaṅgara araṅgarau araṅgarāḥ
Accusativearaṅgaram araṅgarau araṅgarān
Instrumentalaraṅgareṇa araṅgarābhyām araṅgaraiḥ araṅgarebhiḥ
Dativearaṅgarāya araṅgarābhyām araṅgarebhyaḥ
Ablativearaṅgarāt araṅgarābhyām araṅgarebhyaḥ
Genitivearaṅgarasya araṅgarayoḥ araṅgarāṇām
Locativearaṅgare araṅgarayoḥ araṅgareṣu

Compound araṅgara -

Adverb -araṅgaram -araṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria