Declension table of ?araṅgama

Deva

MasculineSingularDualPlural
Nominativearaṅgamaḥ araṅgamau araṅgamāḥ
Vocativearaṅgama araṅgamau araṅgamāḥ
Accusativearaṅgamam araṅgamau araṅgamān
Instrumentalaraṅgameṇa araṅgamābhyām araṅgamaiḥ araṅgamebhiḥ
Dativearaṅgamāya araṅgamābhyām araṅgamebhyaḥ
Ablativearaṅgamāt araṅgamābhyām araṅgamebhyaḥ
Genitivearaṅgamasya araṅgamayoḥ araṅgamāṇām
Locativearaṅgame araṅgamayoḥ araṅgameṣu

Compound araṅgama -

Adverb -araṅgamam -araṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria