Declension table of ?araḍuka

Deva

MasculineSingularDualPlural
Nominativearaḍukaḥ araḍukau araḍukāḥ
Vocativearaḍuka araḍukau araḍukāḥ
Accusativearaḍukam araḍukau araḍukān
Instrumentalaraḍukena araḍukābhyām araḍukaiḥ araḍukebhiḥ
Dativearaḍukāya araḍukābhyām araḍukebhyaḥ
Ablativearaḍukāt araḍukābhyām araḍukebhyaḥ
Genitivearaḍukasya araḍukayoḥ araḍukānām
Locativearaḍuke araḍukayoḥ araḍukeṣu

Compound araḍuka -

Adverb -araḍukam -araḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria