Declension table of ?arṣaṇinī

Deva

FeminineSingularDualPlural
Nominativearṣaṇinī arṣaṇinyau arṣaṇinyaḥ
Vocativearṣaṇini arṣaṇinyau arṣaṇinyaḥ
Accusativearṣaṇinīm arṣaṇinyau arṣaṇinīḥ
Instrumentalarṣaṇinyā arṣaṇinībhyām arṣaṇinībhiḥ
Dativearṣaṇinyai arṣaṇinībhyām arṣaṇinībhyaḥ
Ablativearṣaṇinyāḥ arṣaṇinībhyām arṣaṇinībhyaḥ
Genitivearṣaṇinyāḥ arṣaṇinyoḥ arṣaṇinīnām
Locativearṣaṇinyām arṣaṇinyoḥ arṣaṇinīṣu

Compound arṣaṇini - arṣaṇinī -

Adverb -arṣaṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria