Declension table of ?arṣaṇin

Deva

NeuterSingularDualPlural
Nominativearṣaṇi arṣaṇinī arṣaṇīni
Vocativearṣaṇin arṣaṇi arṣaṇinī arṣaṇīni
Accusativearṣaṇi arṣaṇinī arṣaṇīni
Instrumentalarṣaṇinā arṣaṇibhyām arṣaṇibhiḥ
Dativearṣaṇine arṣaṇibhyām arṣaṇibhyaḥ
Ablativearṣaṇinaḥ arṣaṇibhyām arṣaṇibhyaḥ
Genitivearṣaṇinaḥ arṣaṇinoḥ arṣaṇinām
Locativearṣaṇini arṣaṇinoḥ arṣaṇiṣu

Compound arṣaṇi -

Adverb -arṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria