Declension table of ?arṇoda

Deva

MasculineSingularDualPlural
Nominativearṇodaḥ arṇodau arṇodāḥ
Vocativearṇoda arṇodau arṇodāḥ
Accusativearṇodam arṇodau arṇodān
Instrumentalarṇodena arṇodābhyām arṇodaiḥ arṇodebhiḥ
Dativearṇodāya arṇodābhyām arṇodebhyaḥ
Ablativearṇodāt arṇodābhyām arṇodebhyaḥ
Genitivearṇodasya arṇodayoḥ arṇodānām
Locativearṇode arṇodayoḥ arṇodeṣu

Compound arṇoda -

Adverb -arṇodam -arṇodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria