Declension table of ?arṇobhava

Deva

MasculineSingularDualPlural
Nominativearṇobhavaḥ arṇobhavau arṇobhavāḥ
Vocativearṇobhava arṇobhavau arṇobhavāḥ
Accusativearṇobhavam arṇobhavau arṇobhavān
Instrumentalarṇobhavena arṇobhavābhyām arṇobhavaiḥ arṇobhavebhiḥ
Dativearṇobhavāya arṇobhavābhyām arṇobhavebhyaḥ
Ablativearṇobhavāt arṇobhavābhyām arṇobhavebhyaḥ
Genitivearṇobhavasya arṇobhavayoḥ arṇobhavānām
Locativearṇobhave arṇobhavayoḥ arṇobhaveṣu

Compound arṇobhava -

Adverb -arṇobhavam -arṇobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria