Declension table of ?arṇavodbhava

Deva

MasculineSingularDualPlural
Nominativearṇavodbhavaḥ arṇavodbhavau arṇavodbhavāḥ
Vocativearṇavodbhava arṇavodbhavau arṇavodbhavāḥ
Accusativearṇavodbhavam arṇavodbhavau arṇavodbhavān
Instrumentalarṇavodbhavena arṇavodbhavābhyām arṇavodbhavaiḥ arṇavodbhavebhiḥ
Dativearṇavodbhavāya arṇavodbhavābhyām arṇavodbhavebhyaḥ
Ablativearṇavodbhavāt arṇavodbhavābhyām arṇavodbhavebhyaḥ
Genitivearṇavodbhavasya arṇavodbhavayoḥ arṇavodbhavānām
Locativearṇavodbhave arṇavodbhavayoḥ arṇavodbhaveṣu

Compound arṇavodbhava -

Adverb -arṇavodbhavam -arṇavodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria