Declension table of ?arṇavavarṇana

Deva

NeuterSingularDualPlural
Nominativearṇavavarṇanam arṇavavarṇane arṇavavarṇanāni
Vocativearṇavavarṇana arṇavavarṇane arṇavavarṇanāni
Accusativearṇavavarṇanam arṇavavarṇane arṇavavarṇanāni
Instrumentalarṇavavarṇanena arṇavavarṇanābhyām arṇavavarṇanaiḥ
Dativearṇavavarṇanāya arṇavavarṇanābhyām arṇavavarṇanebhyaḥ
Ablativearṇavavarṇanāt arṇavavarṇanābhyām arṇavavarṇanebhyaḥ
Genitivearṇavavarṇanasya arṇavavarṇanayoḥ arṇavavarṇanānām
Locativearṇavavarṇane arṇavavarṇanayoḥ arṇavavarṇaneṣu

Compound arṇavavarṇana -

Adverb -arṇavavarṇanam -arṇavavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria