Declension table of ?arṇavapati

Deva

MasculineSingularDualPlural
Nominativearṇavapatiḥ arṇavapatī arṇavapatayaḥ
Vocativearṇavapate arṇavapatī arṇavapatayaḥ
Accusativearṇavapatim arṇavapatī arṇavapatīn
Instrumentalarṇavapatinā arṇavapatibhyām arṇavapatibhiḥ
Dativearṇavapataye arṇavapatibhyām arṇavapatibhyaḥ
Ablativearṇavapateḥ arṇavapatibhyām arṇavapatibhyaḥ
Genitivearṇavapateḥ arṇavapatyoḥ arṇavapatīnām
Locativearṇavapatau arṇavapatyoḥ arṇavapatiṣu

Compound arṇavapati -

Adverb -arṇavapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria