Declension table of ?arṇavaja

Deva

MasculineSingularDualPlural
Nominativearṇavajaḥ arṇavajau arṇavajāḥ
Vocativearṇavaja arṇavajau arṇavajāḥ
Accusativearṇavajam arṇavajau arṇavajān
Instrumentalarṇavajena arṇavajābhyām arṇavajaiḥ arṇavajebhiḥ
Dativearṇavajāya arṇavajābhyām arṇavajebhyaḥ
Ablativearṇavajāt arṇavajābhyām arṇavajebhyaḥ
Genitivearṇavajasya arṇavajayoḥ arṇavajānām
Locativearṇavaje arṇavajayoḥ arṇavajeṣu

Compound arṇavaja -

Adverb -arṇavajam -arṇavajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria