Declension table of ?arṇavāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arṇavāntaḥ | arṇavāntau | arṇavāntāḥ |
Vocative | arṇavānta | arṇavāntau | arṇavāntāḥ |
Accusative | arṇavāntam | arṇavāntau | arṇavāntān |
Instrumental | arṇavāntena | arṇavāntābhyām | arṇavāntaiḥ arṇavāntebhiḥ |
Dative | arṇavāntāya | arṇavāntābhyām | arṇavāntebhyaḥ |
Ablative | arṇavāntāt | arṇavāntābhyām | arṇavāntebhyaḥ |
Genitive | arṇavāntasya | arṇavāntayoḥ | arṇavāntānām |
Locative | arṇavānte | arṇavāntayoḥ | arṇavānteṣu |