Declension table of ?arṇasvatā

Deva

FeminineSingularDualPlural
Nominativearṇasvatā arṇasvate arṇasvatāḥ
Vocativearṇasvate arṇasvate arṇasvatāḥ
Accusativearṇasvatām arṇasvate arṇasvatāḥ
Instrumentalarṇasvatayā arṇasvatābhyām arṇasvatābhiḥ
Dativearṇasvatāyai arṇasvatābhyām arṇasvatābhyaḥ
Ablativearṇasvatāyāḥ arṇasvatābhyām arṇasvatābhyaḥ
Genitivearṇasvatāyāḥ arṇasvatayoḥ arṇasvatānām
Locativearṇasvatāyām arṇasvatayoḥ arṇasvatāsu

Adverb -arṇasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria