Declension table of ?arṇasvat

Deva

NeuterSingularDualPlural
Nominativearṇasvat arṇasvantī arṇasvatī arṇasvanti
Vocativearṇasvat arṇasvantī arṇasvatī arṇasvanti
Accusativearṇasvat arṇasvantī arṇasvatī arṇasvanti
Instrumentalarṇasvatā arṇasvadbhyām arṇasvadbhiḥ
Dativearṇasvate arṇasvadbhyām arṇasvadbhyaḥ
Ablativearṇasvataḥ arṇasvadbhyām arṇasvadbhyaḥ
Genitivearṇasvataḥ arṇasvatoḥ arṇasvatām
Locativearṇasvati arṇasvatoḥ arṇasvatsu

Adverb -arṇasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria