Declension table of ?arṇasvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arṇasvat | arṇasvantī arṇasvatī | arṇasvanti |
Vocative | arṇasvat | arṇasvantī arṇasvatī | arṇasvanti |
Accusative | arṇasvat | arṇasvantī arṇasvatī | arṇasvanti |
Instrumental | arṇasvatā | arṇasvadbhyām | arṇasvadbhiḥ |
Dative | arṇasvate | arṇasvadbhyām | arṇasvadbhyaḥ |
Ablative | arṇasvataḥ | arṇasvadbhyām | arṇasvadbhyaḥ |
Genitive | arṇasvataḥ | arṇasvatoḥ | arṇasvatām |
Locative | arṇasvati | arṇasvatoḥ | arṇasvatsu |