Declension table of ?apyayana

Deva

NeuterSingularDualPlural
Nominativeapyayanam apyayane apyayanāni
Vocativeapyayana apyayane apyayanāni
Accusativeapyayanam apyayane apyayanāni
Instrumentalapyayanena apyayanābhyām apyayanaiḥ
Dativeapyayanāya apyayanābhyām apyayanebhyaḥ
Ablativeapyayanāt apyayanābhyām apyayanebhyaḥ
Genitiveapyayanasya apyayanayoḥ apyayanānām
Locativeapyayane apyayanayoḥ apyayaneṣu

Compound apyayana -

Adverb -apyayanam -apyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria