Declension table of ?apyadīkṣita

Deva

MasculineSingularDualPlural
Nominativeapyadīkṣitaḥ apyadīkṣitau apyadīkṣitāḥ
Vocativeapyadīkṣita apyadīkṣitau apyadīkṣitāḥ
Accusativeapyadīkṣitam apyadīkṣitau apyadīkṣitān
Instrumentalapyadīkṣitena apyadīkṣitābhyām apyadīkṣitaiḥ apyadīkṣitebhiḥ
Dativeapyadīkṣitāya apyadīkṣitābhyām apyadīkṣitebhyaḥ
Ablativeapyadīkṣitāt apyadīkṣitābhyām apyadīkṣitebhyaḥ
Genitiveapyadīkṣitasya apyadīkṣitayoḥ apyadīkṣitānām
Locativeapyadīkṣite apyadīkṣitayoḥ apyadīkṣiteṣu

Compound apyadīkṣita -

Adverb -apyadīkṣitam -apyadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria