Declension table of ?apūryamāṇa

Deva

MasculineSingularDualPlural
Nominativeapūryamāṇaḥ apūryamāṇau apūryamāṇāḥ
Vocativeapūryamāṇa apūryamāṇau apūryamāṇāḥ
Accusativeapūryamāṇam apūryamāṇau apūryamāṇān
Instrumentalapūryamāṇena apūryamāṇābhyām apūryamāṇaiḥ apūryamāṇebhiḥ
Dativeapūryamāṇāya apūryamāṇābhyām apūryamāṇebhyaḥ
Ablativeapūryamāṇāt apūryamāṇābhyām apūryamāṇebhyaḥ
Genitiveapūryamāṇasya apūryamāṇayoḥ apūryamāṇānām
Locativeapūryamāṇe apūryamāṇayoḥ apūryamāṇeṣu

Compound apūryamāṇa -

Adverb -apūryamāṇam -apūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria