Declension table of ?apūrvya

Deva

NeuterSingularDualPlural
Nominativeapūrvyam apūrvye apūrvyāṇi
Vocativeapūrvya apūrvye apūrvyāṇi
Accusativeapūrvyam apūrvye apūrvyāṇi
Instrumentalapūrvyeṇa apūrvyābhyām apūrvyaiḥ
Dativeapūrvyāya apūrvyābhyām apūrvyebhyaḥ
Ablativeapūrvyāt apūrvyābhyām apūrvyebhyaḥ
Genitiveapūrvyasya apūrvyayoḥ apūrvyāṇām
Locativeapūrvye apūrvyayoḥ apūrvyeṣu

Compound apūrvya -

Adverb -apūrvyam -apūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria