Declension table of ?apūrvya

Deva

MasculineSingularDualPlural
Nominativeapūrvyaḥ apūrvyau apūrvyāḥ
Vocativeapūrvya apūrvyau apūrvyāḥ
Accusativeapūrvyam apūrvyau apūrvyān
Instrumentalapūrvyeṇa apūrvyābhyām apūrvyaiḥ apūrvyebhiḥ
Dativeapūrvyāya apūrvyābhyām apūrvyebhyaḥ
Ablativeapūrvyāt apūrvyābhyām apūrvyebhyaḥ
Genitiveapūrvyasya apūrvyayoḥ apūrvyāṇām
Locativeapūrvye apūrvyayoḥ apūrvyeṣu

Compound apūrvya -

Adverb -apūrvyam -apūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria