Declension table of ?apūrvin

Deva

NeuterSingularDualPlural
Nominativeapūrvi apūrviṇī apūrvīṇi
Vocativeapūrvin apūrvi apūrviṇī apūrvīṇi
Accusativeapūrvi apūrviṇī apūrvīṇi
Instrumentalapūrviṇā apūrvibhyām apūrvibhiḥ
Dativeapūrviṇe apūrvibhyām apūrvibhyaḥ
Ablativeapūrviṇaḥ apūrvibhyām apūrvibhyaḥ
Genitiveapūrviṇaḥ apūrviṇoḥ apūrviṇām
Locativeapūrviṇi apūrviṇoḥ apūrviṣu

Compound apūrvi -

Adverb -apūrvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria