Declension table of ?apūrvapadā

Deva

FeminineSingularDualPlural
Nominativeapūrvapadā apūrvapade apūrvapadāḥ
Vocativeapūrvapade apūrvapade apūrvapadāḥ
Accusativeapūrvapadām apūrvapade apūrvapadāḥ
Instrumentalapūrvapadayā apūrvapadābhyām apūrvapadābhiḥ
Dativeapūrvapadāyai apūrvapadābhyām apūrvapadābhyaḥ
Ablativeapūrvapadāyāḥ apūrvapadābhyām apūrvapadābhyaḥ
Genitiveapūrvapadāyāḥ apūrvapadayoḥ apūrvapadānām
Locativeapūrvapadāyām apūrvapadayoḥ apūrvapadāsu

Adverb -apūrvapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria