Declension table of ?apūrvapada

Deva

NeuterSingularDualPlural
Nominativeapūrvapadam apūrvapade apūrvapadāni
Vocativeapūrvapada apūrvapade apūrvapadāni
Accusativeapūrvapadam apūrvapade apūrvapadāni
Instrumentalapūrvapadena apūrvapadābhyām apūrvapadaiḥ
Dativeapūrvapadāya apūrvapadābhyām apūrvapadebhyaḥ
Ablativeapūrvapadāt apūrvapadābhyām apūrvapadebhyaḥ
Genitiveapūrvapadasya apūrvapadayoḥ apūrvapadānām
Locativeapūrvapade apūrvapadayoḥ apūrvapadeṣu

Compound apūrvapada -

Adverb -apūrvapadam -apūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria