Declension table of ?apūrvapada

Deva

MasculineSingularDualPlural
Nominativeapūrvapadaḥ apūrvapadau apūrvapadāḥ
Vocativeapūrvapada apūrvapadau apūrvapadāḥ
Accusativeapūrvapadam apūrvapadau apūrvapadān
Instrumentalapūrvapadena apūrvapadābhyām apūrvapadaiḥ apūrvapadebhiḥ
Dativeapūrvapadāya apūrvapadābhyām apūrvapadebhyaḥ
Ablativeapūrvapadāt apūrvapadābhyām apūrvapadebhyaḥ
Genitiveapūrvapadasya apūrvapadayoḥ apūrvapadānām
Locativeapūrvapade apūrvapadayoḥ apūrvapadeṣu

Compound apūrvapada -

Adverb -apūrvapadam -apūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria