Declension table of ?apūrvakarman

Deva

NeuterSingularDualPlural
Nominativeapūrvakarma apūrvakarmaṇī apūrvakarmāṇi
Vocativeapūrvakarman apūrvakarma apūrvakarmaṇī apūrvakarmāṇi
Accusativeapūrvakarma apūrvakarmaṇī apūrvakarmāṇi
Instrumentalapūrvakarmaṇā apūrvakarmabhyām apūrvakarmabhiḥ
Dativeapūrvakarmaṇe apūrvakarmabhyām apūrvakarmabhyaḥ
Ablativeapūrvakarmaṇaḥ apūrvakarmabhyām apūrvakarmabhyaḥ
Genitiveapūrvakarmaṇaḥ apūrvakarmaṇoḥ apūrvakarmaṇām
Locativeapūrvakarmaṇi apūrvakarmaṇoḥ apūrvakarmasu

Compound apūrvakarma -

Adverb -apūrvakarma -apūrvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria