Declension table of ?apūrvakaraṇa

Deva

NeuterSingularDualPlural
Nominativeapūrvakaraṇam apūrvakaraṇe apūrvakaraṇāni
Vocativeapūrvakaraṇa apūrvakaraṇe apūrvakaraṇāni
Accusativeapūrvakaraṇam apūrvakaraṇe apūrvakaraṇāni
Instrumentalapūrvakaraṇena apūrvakaraṇābhyām apūrvakaraṇaiḥ
Dativeapūrvakaraṇāya apūrvakaraṇābhyām apūrvakaraṇebhyaḥ
Ablativeapūrvakaraṇāt apūrvakaraṇābhyām apūrvakaraṇebhyaḥ
Genitiveapūrvakaraṇasya apūrvakaraṇayoḥ apūrvakaraṇānām
Locativeapūrvakaraṇe apūrvakaraṇayoḥ apūrvakaraṇeṣu

Compound apūrvakaraṇa -

Adverb -apūrvakaraṇam -apūrvakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria