Declension table of ?apūrvadarśanā

Deva

FeminineSingularDualPlural
Nominativeapūrvadarśanā apūrvadarśane apūrvadarśanāḥ
Vocativeapūrvadarśane apūrvadarśane apūrvadarśanāḥ
Accusativeapūrvadarśanām apūrvadarśane apūrvadarśanāḥ
Instrumentalapūrvadarśanayā apūrvadarśanābhyām apūrvadarśanābhiḥ
Dativeapūrvadarśanāyai apūrvadarśanābhyām apūrvadarśanābhyaḥ
Ablativeapūrvadarśanāyāḥ apūrvadarśanābhyām apūrvadarśanābhyaḥ
Genitiveapūrvadarśanāyāḥ apūrvadarśanayoḥ apūrvadarśanānām
Locativeapūrvadarśanāyām apūrvadarśanayoḥ apūrvadarśanāsu

Adverb -apūrvadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria