Declension table of apūrva

Deva

NeuterSingularDualPlural
Nominativeapūrvam apūrve apūrvāṇi
Vocativeapūrva apūrve apūrvāṇi
Accusativeapūrvam apūrve apūrvāṇi
Instrumentalapūrveṇa apūrvābhyām apūrvaiḥ
Dativeapūrvāya apūrvābhyām apūrvebhyaḥ
Ablativeapūrvāt apūrvābhyām apūrvebhyaḥ
Genitiveapūrvasya apūrvayoḥ apūrvāṇām
Locativeapūrve apūrvayoḥ apūrveṣu

Compound apūrva -

Adverb -apūrvam -apūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria