Declension table of ?apūruṣaghna

Deva

NeuterSingularDualPlural
Nominativeapūruṣaghnam apūruṣaghne apūruṣaghnāni
Vocativeapūruṣaghna apūruṣaghne apūruṣaghnāni
Accusativeapūruṣaghnam apūruṣaghne apūruṣaghnāni
Instrumentalapūruṣaghnena apūruṣaghnābhyām apūruṣaghnaiḥ
Dativeapūruṣaghnāya apūruṣaghnābhyām apūruṣaghnebhyaḥ
Ablativeapūruṣaghnāt apūruṣaghnābhyām apūruṣaghnebhyaḥ
Genitiveapūruṣaghnasya apūruṣaghnayoḥ apūruṣaghnānām
Locativeapūruṣaghne apūruṣaghnayoḥ apūruṣaghneṣu

Compound apūruṣaghna -

Adverb -apūruṣaghnam -apūruṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria