Declension table of ?apūruṣaghna

Deva

MasculineSingularDualPlural
Nominativeapūruṣaghnaḥ apūruṣaghnau apūruṣaghnāḥ
Vocativeapūruṣaghna apūruṣaghnau apūruṣaghnāḥ
Accusativeapūruṣaghnam apūruṣaghnau apūruṣaghnān
Instrumentalapūruṣaghnena apūruṣaghnābhyām apūruṣaghnaiḥ apūruṣaghnebhiḥ
Dativeapūruṣaghnāya apūruṣaghnābhyām apūruṣaghnebhyaḥ
Ablativeapūruṣaghnāt apūruṣaghnābhyām apūruṣaghnebhyaḥ
Genitiveapūruṣaghnasya apūruṣaghnayoḥ apūruṣaghnānām
Locativeapūruṣaghne apūruṣaghnayoḥ apūruṣaghneṣu

Compound apūruṣaghna -

Adverb -apūruṣaghnam -apūruṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria