Declension table of ?apūruṣa

Deva

NeuterSingularDualPlural
Nominativeapūruṣam apūruṣe apūruṣāṇi
Vocativeapūruṣa apūruṣe apūruṣāṇi
Accusativeapūruṣam apūruṣe apūruṣāṇi
Instrumentalapūruṣeṇa apūruṣābhyām apūruṣaiḥ
Dativeapūruṣāya apūruṣābhyām apūruṣebhyaḥ
Ablativeapūruṣāt apūruṣābhyām apūruṣebhyaḥ
Genitiveapūruṣasya apūruṣayoḥ apūruṣāṇām
Locativeapūruṣe apūruṣayoḥ apūruṣeṣu

Compound apūruṣa -

Adverb -apūruṣam -apūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria