Declension table of ?apūrṇakālā

Deva

FeminineSingularDualPlural
Nominativeapūrṇakālā apūrṇakāle apūrṇakālāḥ
Vocativeapūrṇakāle apūrṇakāle apūrṇakālāḥ
Accusativeapūrṇakālām apūrṇakāle apūrṇakālāḥ
Instrumentalapūrṇakālayā apūrṇakālābhyām apūrṇakālābhiḥ
Dativeapūrṇakālāyai apūrṇakālābhyām apūrṇakālābhyaḥ
Ablativeapūrṇakālāyāḥ apūrṇakālābhyām apūrṇakālābhyaḥ
Genitiveapūrṇakālāyāḥ apūrṇakālayoḥ apūrṇakālānām
Locativeapūrṇakālāyām apūrṇakālayoḥ apūrṇakālāsu

Adverb -apūrṇakālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria