Declension table of apūrṇakāla

Deva

MasculineSingularDualPlural
Nominativeapūrṇakālaḥ apūrṇakālau apūrṇakālāḥ
Vocativeapūrṇakāla apūrṇakālau apūrṇakālāḥ
Accusativeapūrṇakālam apūrṇakālau apūrṇakālān
Instrumentalapūrṇakālena apūrṇakālābhyām apūrṇakālaiḥ apūrṇakālebhiḥ
Dativeapūrṇakālāya apūrṇakālābhyām apūrṇakālebhyaḥ
Ablativeapūrṇakālāt apūrṇakālābhyām apūrṇakālebhyaḥ
Genitiveapūrṇakālasya apūrṇakālayoḥ apūrṇakālānām
Locativeapūrṇakāle apūrṇakālayoḥ apūrṇakāleṣu

Compound apūrṇakāla -

Adverb -apūrṇakālam -apūrṇakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria