Declension table of ?apūpavatā

Deva

FeminineSingularDualPlural
Nominativeapūpavatā apūpavate apūpavatāḥ
Vocativeapūpavate apūpavate apūpavatāḥ
Accusativeapūpavatām apūpavate apūpavatāḥ
Instrumentalapūpavatayā apūpavatābhyām apūpavatābhiḥ
Dativeapūpavatāyai apūpavatābhyām apūpavatābhyaḥ
Ablativeapūpavatāyāḥ apūpavatābhyām apūpavatābhyaḥ
Genitiveapūpavatāyāḥ apūpavatayoḥ apūpavatānām
Locativeapūpavatāyām apūpavatayoḥ apūpavatāsu

Adverb -apūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria