Declension table of apūpavat

Deva

MasculineSingularDualPlural
Nominativeapūpavān apūpavantau apūpavantaḥ
Vocativeapūpavan apūpavantau apūpavantaḥ
Accusativeapūpavantam apūpavantau apūpavataḥ
Instrumentalapūpavatā apūpavadbhyām apūpavadbhiḥ
Dativeapūpavate apūpavadbhyām apūpavadbhyaḥ
Ablativeapūpavataḥ apūpavadbhyām apūpavadbhyaḥ
Genitiveapūpavataḥ apūpavatoḥ apūpavatām
Locativeapūpavati apūpavatoḥ apūpavatsu

Compound apūpavat -

Adverb -apūpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria