Declension table of ?apūpanābhi

Deva

MasculineSingularDualPlural
Nominativeapūpanābhiḥ apūpanābhī apūpanābhayaḥ
Vocativeapūpanābhe apūpanābhī apūpanābhayaḥ
Accusativeapūpanābhim apūpanābhī apūpanābhīn
Instrumentalapūpanābhinā apūpanābhibhyām apūpanābhibhiḥ
Dativeapūpanābhaye apūpanābhibhyām apūpanābhibhyaḥ
Ablativeapūpanābheḥ apūpanābhibhyām apūpanābhibhyaḥ
Genitiveapūpanābheḥ apūpanābhyoḥ apūpanābhīnām
Locativeapūpanābhau apūpanābhyoḥ apūpanābhiṣu

Compound apūpanābhi -

Adverb -apūpanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria