Declension table of ?apūpaka

Deva

MasculineSingularDualPlural
Nominativeapūpakaḥ apūpakau apūpakāḥ
Vocativeapūpaka apūpakau apūpakāḥ
Accusativeapūpakam apūpakau apūpakān
Instrumentalapūpakena apūpakābhyām apūpakaiḥ apūpakebhiḥ
Dativeapūpakāya apūpakābhyām apūpakebhyaḥ
Ablativeapūpakāt apūpakābhyām apūpakebhyaḥ
Genitiveapūpakasya apūpakayoḥ apūpakānām
Locativeapūpake apūpakayoḥ apūpakeṣu

Compound apūpaka -

Adverb -apūpakam -apūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria